Ram Navami 2023

Ram Navami 2023

Ram Navami is one of the Hindu festivals celebrated all over India. There are many debates on the birth of Lord Ram. Whether Lord Ram is real or a myth? What is scientific proof? There are four oldest civilizations that are known to human beings - Mesopotamia Civilization, Egyptian Civilization, Indus Valley Civilization, and Chinese Civilization. Mesopotamia Cilization is considered in 4000-3500 B.C. in the area of present Iraq, Kuwait and Syria. The software used for astronomical references is called Planetarium Gold showed Ramayana references go to 5114 B.C. Still, we need to find out whether any civilization was present during 5000 B.C. That is the reason there is a debate about whether Lord Ram is real or a myth? Many people believe Ramayan and Mahabharat are mythological stories. It is their own opinion. In my view, there is no harm to accept and learn good things instead of debating on real or myth? We read and listen to many stories and at last, we learn the moral of the story and that is more important. Same thing we can do in the case of Lord Ram. Whatever will be the life story of Ram, we should learn good values from him. Today's generation can learn so many good values from famous personalities from history. Lord Ram can be an addition to it.

Ram Navami

Table of Content

1. Why do we celebrate Ram Navami?

2. Which Values can we learn from Lord Rama?

3. How to celebrate Ram Navami?

4. Which is the best Prasad for Ram Navami?

5. Ram Shlokas

6. Ram Raksha

7. Ram Bhajan

8. Ram Navami Images

Why do we celebrate Ram Navami?

We celebrate Ram Navami to mark the birth of Lord Ram. Many people celebrate Navaratri before Ram Navami. Lord Ram is the symbol of an ideal human being with values. Ram Navami is celebrated to inculcate good values from the life of Ram. There were controversies in his life but it is always better to focus on good than bad and learn good qualities from others.

Which values can we learn from Lord Ram?

  • Obey and respect elders
  • Keep patience and be calm
  • Importance of friends and well-wishers in our life
  • Honesty and Truthfulness
  • Love for eveyone (eg. Shabari)
  • Do not discriminate on the basis of religion, caste, colour and status (eg. Vanar Sena)
  • No addiction. He led addiction-free life.
  • Never give up. (eg. Victory over Ravan)
  • Keep promises
  • No greediness for wealth, power or status
  • No pride
  • Faithful towards parents, siblings, wife and friends
  • Forgiveness (eg. Kaikayi)

How to celebrate Ram Navami?

Ram Navami is celebrated by observing a fast on that day or nine days before Ram Navami, praying and worshipping an idol or image of Lord Ram. Chanting Ram Bhajan and reciting Ram Raksha Stotra. Read the Path from Ramayana. Remain silent and meditate.

Fasting will help to purify our body to absorb maximum positive energy and vibes created by prayers and chanting. It is proven scientifically that fasting helps to get rid of toxins in our body and systems.

Worshipping, prayers, bhajans and shlokas help to keep our mind calm to get the maximum benefits of meditation. This is also proven scientifically that words have energy and power which can heal or harm our mental and physical state.

Which is the best Prasad for Ram Navami?

We offer Prasad as holy food which is shared among the family and relatives later. Prasad is the symbol of love and care. Kheer is offered as Prasad on Ram Navami. Kheer is made from rice, sabudana, suzi, shevaya or any kind cooked in milk and sugar. Jamun can be offered as a fruit. Avoid any Prasad made up of onion and garlic.

Ram Navami Food


Ram Shlokas

|| ॐ रामाय नमः ||

|| रीं रामाय नमः ||

|| श्री रामचन्द्राय नमः ||

|| श्री राम जय राम जय जय राम ||


|| राम रामेति रामेति रमे रामे मनोरमे
सहस्त्र नाम तत्तुन्यं राम नाम वरानने ||

|| लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

|| ॐ आपदामप हर्तारम दातारं सर्व सम्पदाम , 

लोकाभिरामं श्री रामं भूयो भूयो नामाम्यहम

श्री रामाय रामभद्राय रामचन्द्राय वेधसे, 
रघुनाथाय नाथाय सीताया पतये नमः ||

Ram Raksha Strotra

श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता ।

अनुष्टुप् छन्दः । सीता शक्‍तिः ।
श्रीमत् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।।

ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् पीतं वासो वसानन्, नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् ।
वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलम् 

चरितम् रघुनाथस्य, शतकोटिप्रविस्तरम् । 
एकैकमक्षरम् पुंसाम्, महापातकनाशनम् ।।१।।

ध्यात्वा नीलोत्पलश्यामम्, रामम् राजीवलोचनम् ।
जानकीलक्ष्मणोपेतञ्, जटामुकुटमण्डितम् ।।२।।

सासितूणधनुर्बाण, पाणिन् नक्‍तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुम्, आविर्भूतमजं विभुम् ।।३।।

रामरक्षाम् पठेत्प्राज्ञः, पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु, भालन् दशरथात्मजः ।।४।।

कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती ।
घ्राणम् पातु मखत्राता, मुखं सौमित्रिवत्सलः ।।५।।

जिह्वां विद्यानिधिः पातु, कण्ठम् भरतवन्दितः ।
स्कन्धौ दिव्यायुध पातु, भुजौ भग्नेशकार्मुकः ।।६।।

करौ सीतापतिः पातु, हृदयञ् जामदग्न्यजित् ।
मध्यम् पातु खरध्वंसी, नाभिञ् जाम्बवदाश्रयः ।।७।।

सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु, रक्षःकुलविनाशकृत् ।।८।।

जानुनी सेतुकृत् पातु, जङ्घे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः ।।९।।

एताम् रामबलोपेताम्, रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ।।१०।।

पातालभूतलव्योम, चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्‍तास्ते, रक्षितम् रामनामभिः ।।११।।

रामेति रामभद्रेति, रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्, भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।

जगज्जैत्रेकमन्त्रेण, रामनाम्नाऽभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः ।।१३।।

वज्रपञ्जरनामेदं, यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र, लभते जयमङ्गलम् ।।१४।।

आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः ।।१५।।

आरामः कल्पवृक्षाणां, विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम्, रामः श्रीमान् स नः प्रभुः ।।१६।।

तरुणौ रूपसम्पन्नौ, सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ ।।१७।।

फलमूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ ।।१८।।

शरण्यौ सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ, त्रायेतान् नौ रघूत्तमौ ।।१९।।

आत्तसज्जधनुषा, विषुस्पृशा-वक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः, पथि सदैव गच्छताम् ।।२०।।

सन्नद्धः कवची खड्गी, चापबाणधरो युवा ।
गच्छन्मनोरथोऽस्माकम्, रामः पातु सलक्ष्मणः ।।२१।।

रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघूत्तमः ।।२२।।

वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान्, अप्रमेयपराक्रमः ।।२३।।

इत्येतानि जपन्नित्यम्, मद्भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधाधिकम् पुण्यं, सम्प्राप्नोति न संशयः ।।२४।।

रामन् दूर्वादलश्यामम्, पद्माक्षम् पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्, न ते संसारिणो नरः ।।२५।।

रामं लक्ष्मणपूर्वजम् रघुवरम्, सीतापतिं सुन्दरम् काकुत्स्थङ् करुणार्णवङ् गुणनिधिं, विप्रप्रियन् धार्मिकम् ।
राजेन्द्रं सत्यसन्धन्, दशरथतनयं, श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामम्,
रघुकुलतिलकम्, राघवम् रावणारिम् ।।२६।।

रामाय रामभद्राय, रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय, सीतायाः पतये नमः ।।२७।।

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणम् भव राम राम ।।२८।।

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।

माता रामो, मत्पिता रामचन्द्रः स्वामी रामो, मत्सखा रामचन्द्रः ।
सर्वस्वम् मे, रामचन्द्रो दयालुर्, नान्यञ् जाने, नैव जाने न जाने ।।३०।।

दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य, तं वन्दे रघुनन्दनम् ।।३१।।

लोकाभिरामम् रणरङ्गधीरम्, राजीवनेत्रम् रघुवंशनाथम् ।
कारुण्यरूपङ् करुणाकरन् तम्, श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।

मनोजवम् मारुततुल्यवेगञ्, जितेन्द्रियम् बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।

कूजन्तम् रामरामेति, मधुरम् मधुराक्षरम् ।
आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम् ।।३४।।

आपदामपहर्तारन्, दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामम्, भूयो भूयो नमाम्यहम् ।।३५।।

भर्जनम् भवबीजानाम्, अर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानाम्, रामरामेति गर्जनम् ।।३६।।

रामो राजमणिः सदा विजयते, रामम् रमेशम् भजे रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः ।
रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।

राम रामेति रामेति, रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम्, रामनाम वरानने ।।३८।।

।।इति श्रीबुधकौशिकविरचितं, श्रीरामरक्षास्तोत्रं सम्पूर्णम्।।
।। श्रीसीतारामचन्द्रार्पणमस्तु ।।

Ram Bhajan

रघुपति राघव राजा राम,
पतित पावन सीता राम।

सीता राम सीता राम,
भज प्यारे तू सीता राम।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

ईश्वर अल्लाह तेरो नाम,
सबको सन्मति दे भगवान।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

जय रघुनंद जय सियाराम,
जानकी वल्लभ सीताराम।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

कौशल्या के प्यारे राम,
दशरथ राज दुलारे राम।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

लखन भरत के प्यारे राम,
हनुमत के हो सहारे राम।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

रात को निंदिया दिन तो काम,
कभी भजोगे प्रभु का नाम।
करते रहिये अपने काम,
लेते रहिये हरि का नाम।
रघुपति राघव राजा राम,
पतित पावन सीता राम।

रघुपति राघव राजाराम
पतित पावन सीताराम ॥

सुंदर विग्रह मेघश्याम
गंगा तुलसी शालग्राम ॥

रघुपति राघव राजाराम
पतित पावन सीताराम ॥

भद्रगिरीश्वर सीताराम
भगत-जनप्रिय सीताराम ॥

रघुपति राघव राजाराम
पतित पावन सीताराम ॥

जानकीरमणा सीताराम
जयजय राघव सीताराम ॥

रघुपति राघव राजाराम
पतित पावन सीताराम ॥

रघुपति राघव राजाराम
पतित पावन सीताराम ॥
 

Ram Navami Images & Ram Navami Wishes

Click here to download images 

Share this Post with your friends and relatives on following social media 👇 

Post a Comment

0 Comments